URL लघुकर्ता !
लघु URL रचयन्तु साझां कुर्वन्तु च!
URL Shortener Service इति किम् ?
URL Shortener सेवा दीर्घजालसङ्केतान् लघुतरेषु, साझाकरणीयलिङ्केषु परिवर्तयति । एते संकुचितलिङ्काः वर्णसीमायाः अन्तः उपयुज्यन्ते, व्यावसायिकरूपेण च दृश्यन्ते, उपयोक्तृन् मूल URL प्रति पुनः निर्दिशन्ति । सामाजिकमाध्यमानां विपणनस्य च कृते लोकप्रियाः ते साझेदारी सरलीकरोति, लिङ्कप्रदर्शनं च निरीक्षयन्ति ।
URL Shortener Service इत्यनेन भवान् किं कर्तुं शक्नोति?
URL-ह्रस्वीकरणसेवा दीर्घजाल-सङ्केतान् संक्षिप्त-साझेदारी-लिङ्केषु परिवर्तयति, यत् वर्णसीमायुक्तानां मञ्चानां कृते आदर्शम् । एतेषु सेवासु प्रायः क्लिक् ट्रैकिंग्, विश्लेषणं, कस्टम् ब्राण्डिंग् इत्यादीनि विशेषतानि सन्ति । ते URL पठनीयतायां सुधारं कुर्वन्ति, संलग्नतां वर्धयन्ति, व्यावसायिकानां लिङ्क्-प्रदर्शनस्य निरीक्षणे च सहायतां कुर्वन्ति ।
URL Shortener Service इत्यस्य उपयोगः कथं भवति?
URL लघुकरणस्य उपयोगः सरलः अस्ति, दीर्घं URL प्रतिलिख्य सेवायाः निवेशपेटिकायां चिनोतु, संकुचितलिङ्कं जनयितुं "URL लघुकरोतु" नुदतु । आवश्यकतानुसारं ब्राण्डिंग् कृते अनुकूलितं कुर्वन्तु, ततः साझां कुर्वन्तु तथा च यदि विश्लेषणं उपलब्धं भवति तर्हि कार्यक्षमतां निरीक्षयन्तु।

सरलम्
ShortURL सुलभं द्रुतं च अस्ति, स्वस्य लघुकृतं लिङ्कं प्राप्तुं दीर्घलिङ्कं प्रविशन्तु

ह्रस्वं कृतम्
कस्यापि लिङ्कस्य उपयोगं कुर्वन्तु, भवेत् किमपि आकारः, ShortURL सर्वदा लघु भवति

उरुष्य
इदं द्रुतं सुरक्षितं च अस्ति, अस्माकं सेवायां HTTPS प्रोटोकॉल तथा च आँकडा एन्क्रिप्शन अस्ति

सांख्यिकी
भवतः लघुकृतं URL यत् क्लिक्-सङ्ख्यां प्राप्तवान् तत् पश्यन्तु

विश्वसनीयः
ये लिङ्काः स्पैम्, वायरसाः, मालवेयरः च प्रसारयितुं प्रयतन्ते ते सर्वे विलोपिताः भवन्ति

यन्त्राणि
स्मार्टफोन, टैब्लेट्, डेस्कटॉप् च सह सङ्गतम्
110
अद्य लघुकृतं URL
17,867
अद्य URL Views इति
42,531
सर्वे लघुकृताः URL
1,444,566
कुल URL दृश्यानि